Declension table of ?avadhārita

Deva

NeuterSingularDualPlural
Nominativeavadhāritam avadhārite avadhāritāni
Vocativeavadhārita avadhārite avadhāritāni
Accusativeavadhāritam avadhārite avadhāritāni
Instrumentalavadhāritena avadhāritābhyām avadhāritaiḥ
Dativeavadhāritāya avadhāritābhyām avadhāritebhyaḥ
Ablativeavadhāritāt avadhāritābhyām avadhāritebhyaḥ
Genitiveavadhāritasya avadhāritayoḥ avadhāritānām
Locativeavadhārite avadhāritayoḥ avadhāriteṣu

Compound avadhārita -

Adverb -avadhāritam -avadhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria