Declension table of ?avadhārita

Deva

MasculineSingularDualPlural
Nominativeavadhāritaḥ avadhāritau avadhāritāḥ
Vocativeavadhārita avadhāritau avadhāritāḥ
Accusativeavadhāritam avadhāritau avadhāritān
Instrumentalavadhāritena avadhāritābhyām avadhāritaiḥ avadhāritebhiḥ
Dativeavadhāritāya avadhāritābhyām avadhāritebhyaḥ
Ablativeavadhāritāt avadhāritābhyām avadhāritebhyaḥ
Genitiveavadhāritasya avadhāritayoḥ avadhāritānām
Locativeavadhārite avadhāritayoḥ avadhāriteṣu

Compound avadhārita -

Adverb -avadhāritam -avadhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria