Declension table of ?avadhāraka

Deva

NeuterSingularDualPlural
Nominativeavadhārakam avadhārake avadhārakāṇi
Vocativeavadhāraka avadhārake avadhārakāṇi
Accusativeavadhārakam avadhārake avadhārakāṇi
Instrumentalavadhārakeṇa avadhārakābhyām avadhārakaiḥ
Dativeavadhārakāya avadhārakābhyām avadhārakebhyaḥ
Ablativeavadhārakāt avadhārakābhyām avadhārakebhyaḥ
Genitiveavadhārakasya avadhārakayoḥ avadhārakāṇām
Locativeavadhārake avadhārakayoḥ avadhārakeṣu

Compound avadhāraka -

Adverb -avadhārakam -avadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria