Declension table of ?avadhāraṇīya

Deva

NeuterSingularDualPlural
Nominativeavadhāraṇīyam avadhāraṇīye avadhāraṇīyāni
Vocativeavadhāraṇīya avadhāraṇīye avadhāraṇīyāni
Accusativeavadhāraṇīyam avadhāraṇīye avadhāraṇīyāni
Instrumentalavadhāraṇīyena avadhāraṇīyābhyām avadhāraṇīyaiḥ
Dativeavadhāraṇīyāya avadhāraṇīyābhyām avadhāraṇīyebhyaḥ
Ablativeavadhāraṇīyāt avadhāraṇīyābhyām avadhāraṇīyebhyaḥ
Genitiveavadhāraṇīyasya avadhāraṇīyayoḥ avadhāraṇīyānām
Locativeavadhāraṇīye avadhāraṇīyayoḥ avadhāraṇīyeṣu

Compound avadhāraṇīya -

Adverb -avadhāraṇīyam -avadhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria