Declension table of ?avadhānavatā

Deva

FeminineSingularDualPlural
Nominativeavadhānavatā avadhānavate avadhānavatāḥ
Vocativeavadhānavate avadhānavate avadhānavatāḥ
Accusativeavadhānavatām avadhānavate avadhānavatāḥ
Instrumentalavadhānavatayā avadhānavatābhyām avadhānavatābhiḥ
Dativeavadhānavatāyai avadhānavatābhyām avadhānavatābhyaḥ
Ablativeavadhānavatāyāḥ avadhānavatābhyām avadhānavatābhyaḥ
Genitiveavadhānavatāyāḥ avadhānavatayoḥ avadhānavatānām
Locativeavadhānavatāyām avadhānavatayoḥ avadhānavatāsu

Adverb -avadhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria