Declension table of ?avadha

Deva

NeuterSingularDualPlural
Nominativeavadham avadhe avadhāni
Vocativeavadha avadhe avadhāni
Accusativeavadham avadhe avadhāni
Instrumentalavadhena avadhābhyām avadhaiḥ
Dativeavadhāya avadhābhyām avadhebhyaḥ
Ablativeavadhāt avadhābhyām avadhebhyaḥ
Genitiveavadhasya avadhayoḥ avadhānām
Locativeavadhe avadhayoḥ avadheṣu

Compound avadha -

Adverb -avadham -avadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria