Declension table of ?avadaraṇa

Deva

NeuterSingularDualPlural
Nominativeavadaraṇam avadaraṇe avadaraṇāni
Vocativeavadaraṇa avadaraṇe avadaraṇāni
Accusativeavadaraṇam avadaraṇe avadaraṇāni
Instrumentalavadaraṇena avadaraṇābhyām avadaraṇaiḥ
Dativeavadaraṇāya avadaraṇābhyām avadaraṇebhyaḥ
Ablativeavadaraṇāt avadaraṇābhyām avadaraṇebhyaḥ
Genitiveavadaraṇasya avadaraṇayoḥ avadaraṇānām
Locativeavadaraṇe avadaraṇayoḥ avadaraṇeṣu

Compound avadaraṇa -

Adverb -avadaraṇam -avadaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria