Declension table of ?avadātavasanā

Deva

FeminineSingularDualPlural
Nominativeavadātavasanā avadātavasane avadātavasanāḥ
Vocativeavadātavasane avadātavasane avadātavasanāḥ
Accusativeavadātavasanām avadātavasane avadātavasanāḥ
Instrumentalavadātavasanayā avadātavasanābhyām avadātavasanābhiḥ
Dativeavadātavasanāyai avadātavasanābhyām avadātavasanābhyaḥ
Ablativeavadātavasanāyāḥ avadātavasanābhyām avadātavasanābhyaḥ
Genitiveavadātavasanāyāḥ avadātavasanayoḥ avadātavasanānām
Locativeavadātavasanāyām avadātavasanayoḥ avadātavasanāsu

Adverb -avadātavasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria