Declension table of ?avadātavasana

Deva

NeuterSingularDualPlural
Nominativeavadātavasanam avadātavasane avadātavasanāni
Vocativeavadātavasana avadātavasane avadātavasanāni
Accusativeavadātavasanam avadātavasane avadātavasanāni
Instrumentalavadātavasanena avadātavasanābhyām avadātavasanaiḥ
Dativeavadātavasanāya avadātavasanābhyām avadātavasanebhyaḥ
Ablativeavadātavasanāt avadātavasanābhyām avadātavasanebhyaḥ
Genitiveavadātavasanasya avadātavasanayoḥ avadātavasanānām
Locativeavadātavasane avadātavasanayoḥ avadātavasaneṣu

Compound avadātavasana -

Adverb -avadātavasanam -avadātavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria