Declension table of ?avadārakā

Deva

FeminineSingularDualPlural
Nominativeavadārakā avadārake avadārakāḥ
Vocativeavadārake avadārake avadārakāḥ
Accusativeavadārakām avadārake avadārakāḥ
Instrumentalavadārakayā avadārakābhyām avadārakābhiḥ
Dativeavadārakāyai avadārakābhyām avadārakābhyaḥ
Ablativeavadārakāyāḥ avadārakābhyām avadārakābhyaḥ
Genitiveavadārakāyāḥ avadārakayoḥ avadārakāṇām
Locativeavadārakāyām avadārakayoḥ avadārakāsu

Adverb -avadārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria