Declension table of ?avadāra

Deva

MasculineSingularDualPlural
Nominativeavadāraḥ avadārau avadārāḥ
Vocativeavadāra avadārau avadārāḥ
Accusativeavadāram avadārau avadārān
Instrumentalavadāreṇa avadārābhyām avadāraiḥ avadārebhiḥ
Dativeavadārāya avadārābhyām avadārebhyaḥ
Ablativeavadārāt avadārābhyām avadārebhyaḥ
Genitiveavadārasya avadārayoḥ avadārāṇām
Locativeavadāre avadārayoḥ avadāreṣu

Compound avadāra -

Adverb -avadāram -avadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria