Declension table of ?avadānya

Deva

MasculineSingularDualPlural
Nominativeavadānyaḥ avadānyau avadānyāḥ
Vocativeavadānya avadānyau avadānyāḥ
Accusativeavadānyam avadānyau avadānyān
Instrumentalavadānyena avadānyābhyām avadānyaiḥ avadānyebhiḥ
Dativeavadānyāya avadānyābhyām avadānyebhyaḥ
Ablativeavadānyāt avadānyābhyām avadānyebhyaḥ
Genitiveavadānyasya avadānyayoḥ avadānyānām
Locativeavadānye avadānyayoḥ avadānyeṣu

Compound avadānya -

Adverb -avadānyam -avadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria