Declension table of ?avadānīya

Deva

NeuterSingularDualPlural
Nominativeavadānīyam avadānīye avadānīyāni
Vocativeavadānīya avadānīye avadānīyāni
Accusativeavadānīyam avadānīye avadānīyāni
Instrumentalavadānīyena avadānīyābhyām avadānīyaiḥ
Dativeavadānīyāya avadānīyābhyām avadānīyebhyaḥ
Ablativeavadānīyāt avadānīyābhyām avadānīyebhyaḥ
Genitiveavadānīyasya avadānīyayoḥ avadānīyānām
Locativeavadānīye avadānīyayoḥ avadānīyeṣu

Compound avadānīya -

Adverb -avadānīyam -avadānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria