Declension table of ?avadāheṣṭa

Deva

NeuterSingularDualPlural
Nominativeavadāheṣṭam avadāheṣṭe avadāheṣṭāni
Vocativeavadāheṣṭa avadāheṣṭe avadāheṣṭāni
Accusativeavadāheṣṭam avadāheṣṭe avadāheṣṭāni
Instrumentalavadāheṣṭena avadāheṣṭābhyām avadāheṣṭaiḥ
Dativeavadāheṣṭāya avadāheṣṭābhyām avadāheṣṭebhyaḥ
Ablativeavadāheṣṭāt avadāheṣṭābhyām avadāheṣṭebhyaḥ
Genitiveavadāheṣṭasya avadāheṣṭayoḥ avadāheṣṭānām
Locativeavadāheṣṭe avadāheṣṭayoḥ avadāheṣṭeṣu

Compound avadāheṣṭa -

Adverb -avadāheṣṭam -avadāheṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria