Declension table of ?avadāgha

Deva

MasculineSingularDualPlural
Nominativeavadāghaḥ avadāghau avadāghāḥ
Vocativeavadāgha avadāghau avadāghāḥ
Accusativeavadāgham avadāghau avadāghān
Instrumentalavadāghena avadāghābhyām avadāghaiḥ avadāghebhiḥ
Dativeavadāghāya avadāghābhyām avadāghebhyaḥ
Ablativeavadāghāt avadāghābhyām avadāghebhyaḥ
Genitiveavadāghasya avadāghayoḥ avadāghānām
Locativeavadāghe avadāghayoḥ avadāgheṣu

Compound avadāgha -

Adverb -avadāgham -avadāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria