Declension table of ?avadaṃśa

Deva

MasculineSingularDualPlural
Nominativeavadaṃśaḥ avadaṃśau avadaṃśāḥ
Vocativeavadaṃśa avadaṃśau avadaṃśāḥ
Accusativeavadaṃśam avadaṃśau avadaṃśān
Instrumentalavadaṃśena avadaṃśābhyām avadaṃśaiḥ avadaṃśebhiḥ
Dativeavadaṃśāya avadaṃśābhyām avadaṃśebhyaḥ
Ablativeavadaṃśāt avadaṃśābhyām avadaṃśebhyaḥ
Genitiveavadaṃśasya avadaṃśayoḥ avadaṃśānām
Locativeavadaṃśe avadaṃśayoḥ avadaṃśeṣu

Compound avadaṃśa -

Adverb -avadaṃśam -avadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria