Declension table of ?avacitā

Deva

FeminineSingularDualPlural
Nominativeavacitā avacite avacitāḥ
Vocativeavacite avacite avacitāḥ
Accusativeavacitām avacite avacitāḥ
Instrumentalavacitayā avacitābhyām avacitābhiḥ
Dativeavacitāyai avacitābhyām avacitābhyaḥ
Ablativeavacitāyāḥ avacitābhyām avacitābhyaḥ
Genitiveavacitāyāḥ avacitayoḥ avacitānām
Locativeavacitāyām avacitayoḥ avacitāsu

Adverb -avacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria