Declension table of ?avacchurita

Deva

NeuterSingularDualPlural
Nominativeavacchuritam avacchurite avacchuritāni
Vocativeavacchurita avacchurite avacchuritāni
Accusativeavacchuritam avacchurite avacchuritāni
Instrumentalavacchuritena avacchuritābhyām avacchuritaiḥ
Dativeavacchuritāya avacchuritābhyām avacchuritebhyaḥ
Ablativeavacchuritāt avacchuritābhyām avacchuritebhyaḥ
Genitiveavacchuritasya avacchuritayoḥ avacchuritānām
Locativeavacchurite avacchuritayoḥ avacchuriteṣu

Compound avacchurita -

Adverb -avacchuritam -avacchuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria