Declension table of ?avacchita

Deva

MasculineSingularDualPlural
Nominativeavacchitaḥ avacchitau avacchitāḥ
Vocativeavacchita avacchitau avacchitāḥ
Accusativeavacchitam avacchitau avacchitān
Instrumentalavacchitena avacchitābhyām avacchitaiḥ avacchitebhiḥ
Dativeavacchitāya avacchitābhyām avacchitebhyaḥ
Ablativeavacchitāt avacchitābhyām avacchitebhyaḥ
Genitiveavacchitasya avacchitayoḥ avacchitānām
Locativeavacchite avacchitayoḥ avacchiteṣu

Compound avacchita -

Adverb -avacchitam -avacchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria