Declension table of ?avabodhitā

Deva

FeminineSingularDualPlural
Nominativeavabodhitā avabodhite avabodhitāḥ
Vocativeavabodhite avabodhite avabodhitāḥ
Accusativeavabodhitām avabodhite avabodhitāḥ
Instrumentalavabodhitayā avabodhitābhyām avabodhitābhiḥ
Dativeavabodhitāyai avabodhitābhyām avabodhitābhyaḥ
Ablativeavabodhitāyāḥ avabodhitābhyām avabodhitābhyaḥ
Genitiveavabodhitāyāḥ avabodhitayoḥ avabodhitānām
Locativeavabodhitāyām avabodhitayoḥ avabodhitāsu

Adverb -avabodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria