Declension table of ?avabodhanīyā

Deva

FeminineSingularDualPlural
Nominativeavabodhanīyā avabodhanīye avabodhanīyāḥ
Vocativeavabodhanīye avabodhanīye avabodhanīyāḥ
Accusativeavabodhanīyām avabodhanīye avabodhanīyāḥ
Instrumentalavabodhanīyayā avabodhanīyābhyām avabodhanīyābhiḥ
Dativeavabodhanīyāyai avabodhanīyābhyām avabodhanīyābhyaḥ
Ablativeavabodhanīyāyāḥ avabodhanīyābhyām avabodhanīyābhyaḥ
Genitiveavabodhanīyāyāḥ avabodhanīyayoḥ avabodhanīyānām
Locativeavabodhanīyāyām avabodhanīyayoḥ avabodhanīyāsu

Adverb -avabodhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria