Declension table of ?avabodhaka

Deva

NeuterSingularDualPlural
Nominativeavabodhakam avabodhake avabodhakāni
Vocativeavabodhaka avabodhake avabodhakāni
Accusativeavabodhakam avabodhake avabodhakāni
Instrumentalavabodhakena avabodhakābhyām avabodhakaiḥ
Dativeavabodhakāya avabodhakābhyām avabodhakebhyaḥ
Ablativeavabodhakāt avabodhakābhyām avabodhakebhyaḥ
Genitiveavabodhakasya avabodhakayoḥ avabodhakānām
Locativeavabodhake avabodhakayoḥ avabodhakeṣu

Compound avabodhaka -

Adverb -avabodhakam -avabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria