Declension table of ?avaboddhavya

Deva

NeuterSingularDualPlural
Nominativeavaboddhavyam avaboddhavye avaboddhavyāni
Vocativeavaboddhavya avaboddhavye avaboddhavyāni
Accusativeavaboddhavyam avaboddhavye avaboddhavyāni
Instrumentalavaboddhavyena avaboddhavyābhyām avaboddhavyaiḥ
Dativeavaboddhavyāya avaboddhavyābhyām avaboddhavyebhyaḥ
Ablativeavaboddhavyāt avaboddhavyābhyām avaboddhavyebhyaḥ
Genitiveavaboddhavyasya avaboddhavyayoḥ avaboddhavyānām
Locativeavaboddhavye avaboddhavyayoḥ avaboddhavyeṣu

Compound avaboddhavya -

Adverb -avaboddhavyam -avaboddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria