Declension table of ?avaboddhavya

Deva

MasculineSingularDualPlural
Nominativeavaboddhavyaḥ avaboddhavyau avaboddhavyāḥ
Vocativeavaboddhavya avaboddhavyau avaboddhavyāḥ
Accusativeavaboddhavyam avaboddhavyau avaboddhavyān
Instrumentalavaboddhavyena avaboddhavyābhyām avaboddhavyaiḥ avaboddhavyebhiḥ
Dativeavaboddhavyāya avaboddhavyābhyām avaboddhavyebhyaḥ
Ablativeavaboddhavyāt avaboddhavyābhyām avaboddhavyebhyaḥ
Genitiveavaboddhavyasya avaboddhavyayoḥ avaboddhavyānām
Locativeavaboddhavye avaboddhavyayoḥ avaboddhavyeṣu

Compound avaboddhavya -

Adverb -avaboddhavyam -avaboddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria