Declension table of ?avabhedin

Deva

NeuterSingularDualPlural
Nominativeavabhedi avabhedinī avabhedīni
Vocativeavabhedin avabhedi avabhedinī avabhedīni
Accusativeavabhedi avabhedinī avabhedīni
Instrumentalavabhedinā avabhedibhyām avabhedibhiḥ
Dativeavabhedine avabhedibhyām avabhedibhyaḥ
Ablativeavabhedinaḥ avabhedibhyām avabhedibhyaḥ
Genitiveavabhedinaḥ avabhedinoḥ avabhedinām
Locativeavabhedini avabhedinoḥ avabhediṣu

Compound avabhedi -

Adverb -avabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria