Declension table of ?avabhagna

Deva

MasculineSingularDualPlural
Nominativeavabhagnaḥ avabhagnau avabhagnāḥ
Vocativeavabhagna avabhagnau avabhagnāḥ
Accusativeavabhagnam avabhagnau avabhagnān
Instrumentalavabhagnena avabhagnābhyām avabhagnaiḥ avabhagnebhiḥ
Dativeavabhagnāya avabhagnābhyām avabhagnebhyaḥ
Ablativeavabhagnāt avabhagnābhyām avabhagnebhyaḥ
Genitiveavabhagnasya avabhagnayoḥ avabhagnānām
Locativeavabhagne avabhagnayoḥ avabhagneṣu

Compound avabhagna -

Adverb -avabhagnam -avabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria