Declension table of ?avabhāsanaśikhin

Deva

MasculineSingularDualPlural
Nominativeavabhāsanaśikhī avabhāsanaśikhinau avabhāsanaśikhinaḥ
Vocativeavabhāsanaśikhin avabhāsanaśikhinau avabhāsanaśikhinaḥ
Accusativeavabhāsanaśikhinam avabhāsanaśikhinau avabhāsanaśikhinaḥ
Instrumentalavabhāsanaśikhinā avabhāsanaśikhibhyām avabhāsanaśikhibhiḥ
Dativeavabhāsanaśikhine avabhāsanaśikhibhyām avabhāsanaśikhibhyaḥ
Ablativeavabhāsanaśikhinaḥ avabhāsanaśikhibhyām avabhāsanaśikhibhyaḥ
Genitiveavabhāsanaśikhinaḥ avabhāsanaśikhinoḥ avabhāsanaśikhinām
Locativeavabhāsanaśikhini avabhāsanaśikhinoḥ avabhāsanaśikhiṣu

Compound avabhāsanaśikhi -

Adverb -avabhāsanaśikhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria