Declension table of ?avabhāsakara

Deva

MasculineSingularDualPlural
Nominativeavabhāsakaraḥ avabhāsakarau avabhāsakarāḥ
Vocativeavabhāsakara avabhāsakarau avabhāsakarāḥ
Accusativeavabhāsakaram avabhāsakarau avabhāsakarān
Instrumentalavabhāsakareṇa avabhāsakarābhyām avabhāsakaraiḥ avabhāsakarebhiḥ
Dativeavabhāsakarāya avabhāsakarābhyām avabhāsakarebhyaḥ
Ablativeavabhāsakarāt avabhāsakarābhyām avabhāsakarebhyaḥ
Genitiveavabhāsakarasya avabhāsakarayoḥ avabhāsakarāṇām
Locativeavabhāsakare avabhāsakarayoḥ avabhāsakareṣu

Compound avabhāsakara -

Adverb -avabhāsakaram -avabhāsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria