Declension table of ?avabhāṣita

Deva

MasculineSingularDualPlural
Nominativeavabhāṣitaḥ avabhāṣitau avabhāṣitāḥ
Vocativeavabhāṣita avabhāṣitau avabhāṣitāḥ
Accusativeavabhāṣitam avabhāṣitau avabhāṣitān
Instrumentalavabhāṣitena avabhāṣitābhyām avabhāṣitaiḥ avabhāṣitebhiḥ
Dativeavabhāṣitāya avabhāṣitābhyām avabhāṣitebhyaḥ
Ablativeavabhāṣitāt avabhāṣitābhyām avabhāṣitebhyaḥ
Genitiveavabhāṣitasya avabhāṣitayoḥ avabhāṣitānām
Locativeavabhāṣite avabhāṣitayoḥ avabhāṣiteṣu

Compound avabhāṣita -

Adverb -avabhāṣitam -avabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria