Declension table of ?avabhṛthasāman

Deva

NeuterSingularDualPlural
Nominativeavabhṛthasāma avabhṛthasāmnī avabhṛthasāmāni
Vocativeavabhṛthasāman avabhṛthasāma avabhṛthasāmnī avabhṛthasāmāni
Accusativeavabhṛthasāma avabhṛthasāmnī avabhṛthasāmāni
Instrumentalavabhṛthasāmnā avabhṛthasāmabhyām avabhṛthasāmabhiḥ
Dativeavabhṛthasāmne avabhṛthasāmabhyām avabhṛthasāmabhyaḥ
Ablativeavabhṛthasāmnaḥ avabhṛthasāmabhyām avabhṛthasāmabhyaḥ
Genitiveavabhṛthasāmnaḥ avabhṛthasāmnoḥ avabhṛthasāmnām
Locativeavabhṛthasāmni avabhṛthasāmani avabhṛthasāmnoḥ avabhṛthasāmasu

Compound avabhṛthasāma -

Adverb -avabhṛthasāma -avabhṛthasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria