Declension table of ?avāstava

Deva

NeuterSingularDualPlural
Nominativeavāstavam avāstave avāstavāni
Vocativeavāstava avāstave avāstavāni
Accusativeavāstavam avāstave avāstavāni
Instrumentalavāstavena avāstavābhyām avāstavaiḥ
Dativeavāstavāya avāstavābhyām avāstavebhyaḥ
Ablativeavāstavāt avāstavābhyām avāstavebhyaḥ
Genitiveavāstavasya avāstavayoḥ avāstavānām
Locativeavāstave avāstavayoḥ avāstaveṣu

Compound avāstava -

Adverb -avāstavam -avāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria