Declension table of ?avāstava

Deva

MasculineSingularDualPlural
Nominativeavāstavaḥ avāstavau avāstavāḥ
Vocativeavāstava avāstavau avāstavāḥ
Accusativeavāstavam avāstavau avāstavān
Instrumentalavāstavena avāstavābhyām avāstavaiḥ avāstavebhiḥ
Dativeavāstavāya avāstavābhyām avāstavebhyaḥ
Ablativeavāstavāt avāstavābhyām avāstavebhyaḥ
Genitiveavāstavasya avāstavayoḥ avāstavānām
Locativeavāstave avāstavayoḥ avāstaveṣu

Compound avāstava -

Adverb -avāstavam -avāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria