Declension table of ?avārtta

Deva

NeuterSingularDualPlural
Nominativeavārttam avārtte avārttāni
Vocativeavārtta avārtte avārttāni
Accusativeavārttam avārtte avārttāni
Instrumentalavārttena avārttābhyām avārttaiḥ
Dativeavārttāya avārttābhyām avārttebhyaḥ
Ablativeavārttāt avārttābhyām avārttebhyaḥ
Genitiveavārttasya avārttayoḥ avārttānām
Locativeavārtte avārttayoḥ avārtteṣu

Compound avārtta -

Adverb -avārttam -avārttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria