Declension table of ?avāritadvāra

Deva

MasculineSingularDualPlural
Nominativeavāritadvāraḥ avāritadvārau avāritadvārāḥ
Vocativeavāritadvāra avāritadvārau avāritadvārāḥ
Accusativeavāritadvāram avāritadvārau avāritadvārān
Instrumentalavāritadvāreṇa avāritadvārābhyām avāritadvāraiḥ avāritadvārebhiḥ
Dativeavāritadvārāya avāritadvārābhyām avāritadvārebhyaḥ
Ablativeavāritadvārāt avāritadvārābhyām avāritadvārebhyaḥ
Genitiveavāritadvārasya avāritadvārayoḥ avāritadvārāṇām
Locativeavāritadvāre avāritadvārayoḥ avāritadvāreṣu

Compound avāritadvāra -

Adverb -avāritadvāram -avāritadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria