Declension table of ?avāritā

Deva

FeminineSingularDualPlural
Nominativeavāritā avārite avāritāḥ
Vocativeavārite avārite avāritāḥ
Accusativeavāritām avārite avāritāḥ
Instrumentalavāritayā avāritābhyām avāritābhiḥ
Dativeavāritāyai avāritābhyām avāritābhyaḥ
Ablativeavāritāyāḥ avāritābhyām avāritābhyaḥ
Genitiveavāritāyāḥ avāritayoḥ avāritānām
Locativeavāritāyām avāritayoḥ avāritāsu

Adverb -avāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria