Declension table of ?avārīṇa

Deva

MasculineSingularDualPlural
Nominativeavārīṇaḥ avārīṇau avārīṇāḥ
Vocativeavārīṇa avārīṇau avārīṇāḥ
Accusativeavārīṇam avārīṇau avārīṇān
Instrumentalavārīṇena avārīṇābhyām avārīṇaiḥ avārīṇebhiḥ
Dativeavārīṇāya avārīṇābhyām avārīṇebhyaḥ
Ablativeavārīṇāt avārīṇābhyām avārīṇebhyaḥ
Genitiveavārīṇasya avārīṇayoḥ avārīṇānām
Locativeavārīṇe avārīṇayoḥ avārīṇeṣu

Compound avārīṇa -

Adverb -avārīṇam -avārīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria