Declension table of ?avāpya

Deva

NeuterSingularDualPlural
Nominativeavāpyam avāpye avāpyāni
Vocativeavāpya avāpye avāpyāni
Accusativeavāpyam avāpye avāpyāni
Instrumentalavāpyena avāpyābhyām avāpyaiḥ
Dativeavāpyāya avāpyābhyām avāpyebhyaḥ
Ablativeavāpyāt avāpyābhyām avāpyebhyaḥ
Genitiveavāpyasya avāpyayoḥ avāpyānām
Locativeavāpye avāpyayoḥ avāpyeṣu

Compound avāpya -

Adverb -avāpyam -avāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria