Declension table of ?avāpya

Deva

MasculineSingularDualPlural
Nominativeavāpyaḥ avāpyau avāpyāḥ
Vocativeavāpya avāpyau avāpyāḥ
Accusativeavāpyam avāpyau avāpyān
Instrumentalavāpyena avāpyābhyām avāpyaiḥ avāpyebhiḥ
Dativeavāpyāya avāpyābhyām avāpyebhyaḥ
Ablativeavāpyāt avāpyābhyām avāpyebhyaḥ
Genitiveavāpyasya avāpyayoḥ avāpyānām
Locativeavāpye avāpyayoḥ avāpyeṣu

Compound avāpya -

Adverb -avāpyam -avāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria