Declension table of ?avāpitā

Deva

FeminineSingularDualPlural
Nominativeavāpitā avāpite avāpitāḥ
Vocativeavāpite avāpite avāpitāḥ
Accusativeavāpitām avāpite avāpitāḥ
Instrumentalavāpitayā avāpitābhyām avāpitābhiḥ
Dativeavāpitāyai avāpitābhyām avāpitābhyaḥ
Ablativeavāpitāyāḥ avāpitābhyām avāpitābhyaḥ
Genitiveavāpitāyāḥ avāpitayoḥ avāpitānām
Locativeavāpitāyām avāpitayoḥ avāpitāsu

Adverb -avāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria