Declension table of ?avāpa

Deva

NeuterSingularDualPlural
Nominativeavāpam avāpe avāpāni
Vocativeavāpa avāpe avāpāni
Accusativeavāpam avāpe avāpāni
Instrumentalavāpena avāpābhyām avāpaiḥ
Dativeavāpāya avāpābhyām avāpebhyaḥ
Ablativeavāpāt avāpābhyām avāpebhyaḥ
Genitiveavāpasya avāpayoḥ avāpānām
Locativeavāpe avāpayoḥ avāpeṣu

Compound avāpa -

Adverb -avāpam -avāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria