Declension table of ?avāna

Deva

NeuterSingularDualPlural
Nominativeavānam avāne avānāni
Vocativeavāna avāne avānāni
Accusativeavānam avāne avānāni
Instrumentalavānena avānābhyām avānaiḥ
Dativeavānāya avānābhyām avānebhyaḥ
Ablativeavānāt avānābhyām avānebhyaḥ
Genitiveavānasya avānayoḥ avānānām
Locativeavāne avānayoḥ avāneṣu

Compound avāna -

Adverb -avānam -avānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria