Declension table of ?avākśruti

Deva

MasculineSingularDualPlural
Nominativeavākśrutiḥ avākśrutī avākśrutayaḥ
Vocativeavākśrute avākśrutī avākśrutayaḥ
Accusativeavākśrutim avākśrutī avākśrutīn
Instrumentalavākśrutinā avākśrutibhyām avākśrutibhiḥ
Dativeavākśrutaye avākśrutibhyām avākśrutibhyaḥ
Ablativeavākśruteḥ avākśrutibhyām avākśrutibhyaḥ
Genitiveavākśruteḥ avākśrutyoḥ avākśrutīnām
Locativeavākśrutau avākśrutyoḥ avākśrutiṣu

Compound avākśruti -

Adverb -avākśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria