Declension table of ?avākśṛṅgā

Deva

FeminineSingularDualPlural
Nominativeavākśṛṅgā avākśṛṅge avākśṛṅgāḥ
Vocativeavākśṛṅge avākśṛṅge avākśṛṅgāḥ
Accusativeavākśṛṅgām avākśṛṅge avākśṛṅgāḥ
Instrumentalavākśṛṅgayā avākśṛṅgābhyām avākśṛṅgābhiḥ
Dativeavākśṛṅgāyai avākśṛṅgābhyām avākśṛṅgābhyaḥ
Ablativeavākśṛṅgāyāḥ avākśṛṅgābhyām avākśṛṅgābhyaḥ
Genitiveavākśṛṅgāyāḥ avākśṛṅgayoḥ avākśṛṅgāṇām
Locativeavākśṛṅgāyām avākśṛṅgayoḥ avākśṛṅgāsu

Adverb -avākśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria