Declension table of ?avākśṛṅga

Deva

MasculineSingularDualPlural
Nominativeavākśṛṅgaḥ avākśṛṅgau avākśṛṅgāḥ
Vocativeavākśṛṅga avākśṛṅgau avākśṛṅgāḥ
Accusativeavākśṛṅgam avākśṛṅgau avākśṛṅgān
Instrumentalavākśṛṅgeṇa avākśṛṅgābhyām avākśṛṅgaiḥ avākśṛṅgebhiḥ
Dativeavākśṛṅgāya avākśṛṅgābhyām avākśṛṅgebhyaḥ
Ablativeavākśṛṅgāt avākśṛṅgābhyām avākśṛṅgebhyaḥ
Genitiveavākśṛṅgasya avākśṛṅgayoḥ avākśṛṅgāṇām
Locativeavākśṛṅge avākśṛṅgayoḥ avākśṛṅgeṣu

Compound avākśṛṅga -

Adverb -avākśṛṅgam -avākśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria