Declension table of ?avākpuṣpī

Deva

FeminineSingularDualPlural
Nominativeavākpuṣpī avākpuṣpyau avākpuṣpyaḥ
Vocativeavākpuṣpi avākpuṣpyau avākpuṣpyaḥ
Accusativeavākpuṣpīm avākpuṣpyau avākpuṣpīḥ
Instrumentalavākpuṣpyā avākpuṣpībhyām avākpuṣpībhiḥ
Dativeavākpuṣpyai avākpuṣpībhyām avākpuṣpībhyaḥ
Ablativeavākpuṣpyāḥ avākpuṣpībhyām avākpuṣpībhyaḥ
Genitiveavākpuṣpyāḥ avākpuṣpyoḥ avākpuṣpīṇām
Locativeavākpuṣpyām avākpuṣpyoḥ avākpuṣpīṣu

Compound avākpuṣpi - avākpuṣpī -

Adverb -avākpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria