Declension table of ?avāhana

Deva

MasculineSingularDualPlural
Nominativeavāhanaḥ avāhanau avāhanāḥ
Vocativeavāhana avāhanau avāhanāḥ
Accusativeavāhanam avāhanau avāhanān
Instrumentalavāhanena avāhanābhyām avāhanaiḥ avāhanebhiḥ
Dativeavāhanāya avāhanābhyām avāhanebhyaḥ
Ablativeavāhanāt avāhanābhyām avāhanebhyaḥ
Genitiveavāhanasya avāhanayoḥ avāhanānām
Locativeavāhane avāhanayoḥ avāhaneṣu

Compound avāhana -

Adverb -avāhanam -avāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria