Declension table of ?avāggamanavat

Deva

MasculineSingularDualPlural
Nominativeavāggamanavān avāggamanavantau avāggamanavantaḥ
Vocativeavāggamanavan avāggamanavantau avāggamanavantaḥ
Accusativeavāggamanavantam avāggamanavantau avāggamanavataḥ
Instrumentalavāggamanavatā avāggamanavadbhyām avāggamanavadbhiḥ
Dativeavāggamanavate avāggamanavadbhyām avāggamanavadbhyaḥ
Ablativeavāggamanavataḥ avāggamanavadbhyām avāggamanavadbhyaḥ
Genitiveavāggamanavataḥ avāggamanavatoḥ avāggamanavatām
Locativeavāggamanavati avāggamanavatoḥ avāggamanavatsu

Compound avāggamanavat -

Adverb -avāggamanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria