Declension table of ?avāgagrā

Deva

FeminineSingularDualPlural
Nominativeavāgagrā avāgagre avāgagrāḥ
Vocativeavāgagre avāgagre avāgagrāḥ
Accusativeavāgagrām avāgagre avāgagrāḥ
Instrumentalavāgagrayā avāgagrābhyām avāgagrābhiḥ
Dativeavāgagrāyai avāgagrābhyām avāgagrābhyaḥ
Ablativeavāgagrāyāḥ avāgagrābhyām avāgagrābhyaḥ
Genitiveavāgagrāyāḥ avāgagrayoḥ avāgagrāṇām
Locativeavāgagrāyām avāgagrayoḥ avāgagrāsu

Adverb -avāgagram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria