Declension table of ?avāṅmukha

Deva

NeuterSingularDualPlural
Nominativeavāṅmukham avāṅmukhe avāṅmukhāni
Vocativeavāṅmukha avāṅmukhe avāṅmukhāni
Accusativeavāṅmukham avāṅmukhe avāṅmukhāni
Instrumentalavāṅmukhena avāṅmukhābhyām avāṅmukhaiḥ
Dativeavāṅmukhāya avāṅmukhābhyām avāṅmukhebhyaḥ
Ablativeavāṅmukhāt avāṅmukhābhyām avāṅmukhebhyaḥ
Genitiveavāṅmukhasya avāṅmukhayoḥ avāṅmukhānām
Locativeavāṅmukhe avāṅmukhayoḥ avāṅmukheṣu

Compound avāṅmukha -

Adverb -avāṅmukham -avāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria