Declension table of ?avācaṃyama

Deva

NeuterSingularDualPlural
Nominativeavācaṃyamam avācaṃyame avācaṃyamāni
Vocativeavācaṃyama avācaṃyame avācaṃyamāni
Accusativeavācaṃyamam avācaṃyame avācaṃyamāni
Instrumentalavācaṃyamena avācaṃyamābhyām avācaṃyamaiḥ
Dativeavācaṃyamāya avācaṃyamābhyām avācaṃyamebhyaḥ
Ablativeavācaṃyamāt avācaṃyamābhyām avācaṃyamebhyaḥ
Genitiveavācaṃyamasya avācaṃyamayoḥ avācaṃyamānām
Locativeavācaṃyame avācaṃyamayoḥ avācaṃyameṣu

Compound avācaṃyama -

Adverb -avācaṃyamam -avācaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria